Aṣṭāviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टाविंशतिमः

28



244. yāvanti śikṣa paridīpita nāyakena

sarveṣa śikṣa ayu agru niruttarā ca|

yaḥ sarvaśikṣavidu icchati pāra gantu-

mimu prajñapāramita śikṣati buddhaśikṣām||1||



245. agraṃ nidhāna ayu uttamadharmakośa

buddhāna gotrajananaṃ sukhasaukhyagañjo|

atikrāntanāgata daśaddiśi lokanāthā

itu te prasūta na ca kṣīyati dharmadhātuḥ||2||



246. yāvanti vṛkṣa phalapuṣpavanaspatī yā

sarve ca medinisamudgata prādubhūtāḥ|

na ca medinī kṣayamupaiti na cāpi vṛddhiṃ

na ca khidyatī na parihāyati nirvikalpā||3||



247. yāvanta buddhasama śrāvakapratyayāśca

marutaśca sarvajagatī sukhasaukhyadharmāḥ|

sarve ti prajñavarapāramitāprasūtā

na ca kṣīyate na ca vivardhati jātu prajñā||4||



248. yāvanta sattva mṛdumadhyamutkṛṣṭa loke

sarve avidyaprabhavā sugatena uktāḥ|

sāmagripratyayu pravartati duḥkhayantro

na ca yantra kṣīyati avidya na cāpi vṛddhiḥ||5||



249. yāvanti jñāna nayadvāra uyāyamūlāḥ

sarve ti prajñavarapāramitāprasūtāḥ|

sāmagripratyaya pravartati jñānayantro

na ca prajñapāramita vardhati hīyate vā||6||



250. yo tu pratītyasamutpādu anudbhavāye

imu prajña akṣayata budhyati bodhisattvo |

so sūrya abhrapaṭale yatha muktaraśmī

vidhamitvavidyapaṭalaṃ bhavate svayaṃbhūḥ||7||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmavakīrṇakusumaparivarto nāmāṣṭāviṃśatimaḥ||